B 195-34 Rāmapuruṣottamadhvajārohaṇa

Manuscript culture infobox

Filmed in: B 195/34
Title: Rāmapuruṣottamadhvajārohaṇa
Dimensions: 24.5 x 9.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/333
Remarks:


Reel No. B 0195/34

Inventory No. 57092

Title Rāmapuruṣottamadhvajārohaṇa

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper / Thyasaphu

State incomplete

Size 24.5 x 9.5 cm

Binding Hole(s)

Folios 24

Lines per Page 5

Foliation none

Scribe Cakrarāja Upādhyā / Ravirāja Upādhyā

Date of Copying NS 663 / 822 / 1039

Place of Copying

King Prāṇa Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/333

Manuscript Features

Excerpts

Beginning

❖ oṃ namo puruṣorttamāya (!) || ||


atha snānavidhir likhyate ||


jaiṣṭhīpūrṇimāyāṃ || ||


tatrādau tāmraghaṭatrayapuṣpākṣatam ādāya pratyūṣavelāyāṃ nadiṃ gatvā mūlamantram uccārya puṣpākṣataṃ jalamadhye kṣiptvā

tāmraghaṭe jalaṃ pūrayet || svasvamantreṇa || 3 || maunyaṃ (!) jalam ānayet || || snānādikaṃ paṃcopacārapūjāṃ

kārayet || ghaṭatrayaṃ sthāpayet || || mūlamantreṇa pratimāpūjāṃ kārayet || tena mantreṇa pratimā śirasi sthita

puṣpam ādāya ghaṭam abhimantrayet || (exp. 3t1–6)


End

❖ oṃ namo bhagavate rāmapuruṣottamāya || namaste hara+++ namaste mūśarāyudhaḥ || namaste devatī namaste

bhaktavacchara(!) ||


praraṃvāre nama ste stu trāhi māṃ puruṣottamaḥ(!) ||

jaya kṛṣṇa jagannātha jaya sarvvāsurāsanaḥ |

jaya cānūrakeśighna(!) jayakaṃśaniśūdanaḥ(!) ||

jaya padmaviśārākṣe (!) jaya cakragadādharaḥ(!) ||

jaya nīlāṃbudaśyāma jaya sarvasukhaprada ||

nama ste sarvadeveśi nama ste sukha saukhṣade(!) ||

trāhi māṃ padmapatrākṣi kātyāyaṇi(!) namo stu te || (exp. 28)


Colophon(s)

iti āṣāḍhaśukladvitīyāyāṃ rāmapuruṣottamabhaṭtārakasya dhvajāvarohanaṃ(!) samāptaṃ || (exp. 12t4–5)


thvate āṣāḍhaśukladvitīyākuhnuyāya vidhiḥ || (exp. 19t6)


saṃvat 822 jyeṣṭhakṛṣṇapakṣa pañcami kuhnu śrī 3 jagannāthasa khuyā enā jīvanyāsapikā yātayāgu ghacāna pāṃyanau

devamadāyāhutiṃ pūtamatasyaṃ bu sādhanakuhnuṃ upacāradaya kādaśakarmma yāṅā jīvanyāsabhiṃnakayāṅā yāka…

śrīcakrarāja upādhyāna yātā thathe tuṃju othukā śubhaṃ || …

saṃ 1039 sa deva … (exp. 20b)


thvate jyeṣṭhaśuklapūrṇimākuhnu yāya || || śubha || (exp. 22b6)

thvate snānavidhi || || || || thva jagaṃnāthayā pūjā ādiṃ śrīravirājadeva upādhyāyāju julo samvat 663 jyeṣtha sudi

15 śrīprāṇamallarājāna bhāvasiṃhakāyaṣṭha thva nyahmasana saṃkalpa yāka dina || (exp. 26t5–8)

Microfilm Details

Reel No. B 0195/34

Date of Filming not indicated

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-05-2012

Bibliography