B 195-34 Rāmapuruṣottamadhvajārohaṇa
Manuscript culture infobox
Filmed in: B 195/34
Title: Rāmapuruṣottamadhvajārohaṇa
Dimensions: 24.5 x 9.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/333
Remarks:
Reel No. B 0195/34
Inventory No. 57092
Title Rāmapuruṣottamadhvajārohaṇa
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper / Thyasaphu
State incomplete
Size 24.5 x 9.5 cm
Binding Hole(s)
Folios 24
Lines per Page 5
Foliation none
Scribe Cakrarāja Upādhyā / Ravirāja Upādhyā
Date of Copying NS 663 / 822 / 1039
Place of Copying
King Prāṇa Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/333
Manuscript Features
Excerpts
Beginning
❖ oṃ namo puruṣorttamāya (!) || ||
atha snānavidhir likhyate ||
jaiṣṭhīpūrṇimāyāṃ || ||
tatrādau tāmraghaṭatrayapuṣpākṣatam ādāya pratyūṣavelāyāṃ nadiṃ gatvā mūlamantram uccārya puṣpākṣataṃ jalamadhye kṣiptvā
tāmraghaṭe jalaṃ pūrayet || svasvamantreṇa || 3 || maunyaṃ (!) jalam ānayet || || snānādikaṃ paṃcopacārapūjāṃ
kārayet || ghaṭatrayaṃ sthāpayet || || mūlamantreṇa pratimāpūjāṃ kārayet || tena mantreṇa pratimā śirasi sthita
puṣpam ādāya ghaṭam abhimantrayet || (exp. 3t1–6)
End
❖ oṃ namo bhagavate rāmapuruṣottamāya || namaste hara+++ namaste mūśarāyudhaḥ || namaste devatī namaste
bhaktavacchara(!) ||
praraṃvāre nama ste stu trāhi māṃ puruṣottamaḥ(!) ||
jaya kṛṣṇa jagannātha jaya sarvvāsurāsanaḥ |
jaya cānūrakeśighna(!) jayakaṃśaniśūdanaḥ(!) ||
jaya padmaviśārākṣe (!) jaya cakragadādharaḥ(!) ||
jaya nīlāṃbudaśyāma jaya sarvasukhaprada ||
nama ste sarvadeveśi nama ste sukha saukhṣade(!) ||
trāhi māṃ padmapatrākṣi kātyāyaṇi(!) namo stu te || (exp. 28)
Colophon(s)
iti āṣāḍhaśukladvitīyāyāṃ rāmapuruṣottamabhaṭtārakasya dhvajāvarohanaṃ(!) samāptaṃ || (exp. 12t4–5)
thvate āṣāḍhaśukladvitīyākuhnuyāya vidhiḥ || (exp. 19t6)
saṃvat 822 jyeṣṭhakṛṣṇapakṣa pañcami kuhnu śrī 3 jagannāthasa khuyā enā jīvanyāsapikā yātayāgu ghacāna pāṃyanau
devamadāyāhutiṃ pūtamatasyaṃ bu sādhanakuhnuṃ upacāradaya kādaśakarmma yāṅā jīvanyāsabhiṃnakayāṅā yāka…
śrīcakrarāja upādhyāna yātā thathe tuṃju othukā śubhaṃ || …
saṃ 1039 sa deva … (exp. 20b)
thvate jyeṣṭhaśuklapūrṇimākuhnu yāya || || śubha || (exp. 22b6)
thvate snānavidhi || || || || thva jagaṃnāthayā pūjā ādiṃ śrīravirājadeva upādhyāyāju julo samvat 663 jyeṣtha sudi
15 śrīprāṇamallarājāna bhāvasiṃhakāyaṣṭha thva nyahmasana saṃkalpa yāka dina || (exp. 26t5–8)
Microfilm Details
Reel No. B 0195/34
Date of Filming not indicated
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 24-05-2012
Bibliography